ऋग्वेद - मण्डल 4/ सूक्त 20/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः। ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥१॥
स्वर सहित पद पाठआ । नः॒ । इन्द्रः॑ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒ऽकृत् । अव॑से । या॒स॒त् । उ॒ग्रः । ओजि॑ष्ठेभिः । नृ॒ऽपतिः॑ । वज्र॑ऽबाहुः । स॒म्ऽगे । स॒मत्ऽसु॑ । पृ॒त॒न्यून् ॥
स्वर रहित मन्त्र
आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः। ओजिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु तुर्वणिः पृतन्यून् ॥१॥
स्वर रहित पद पाठआ। नः। इन्द्रः। दूरात्। आ। नः। आसात्। अभिष्टिऽकृत्। अवसे। यासत्। उग्रः। ओजिष्ठेभिः। नृऽपतिः। वज्रऽबाहुः। सम्ऽगे। समत्ऽसु। तुर्वणिः। पृतन्यून् ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 20; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 3; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 3; मन्त्र » 1
Meaning -
May Indra, strong and blazing hero, impetuous and impassioned warrior of the arms of thunder, ruler and sustainer of the people, harbinger of the cherished fruits of noble desire and peace, come to us from far and near for our defence and protection. Lovers of the battles of life as we are, join us in our heats and meets and battles of action for progress with the most powerful weapons and warriors of the time.