ऋग्वेद - मण्डल 4/ सूक्त 21/ मन्त्र 10
ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः। पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥१०॥
स्वर सहित पद पाठए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः । पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । ते । अव॑सः । दैव्य॑स्य ॥
स्वर रहित मन्त्र
एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः। पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥१०॥
स्वर रहित पद पाठएव। वस्वः। इन्द्रः। सत्यः। सम्ऽराट्। हन्ता। वृत्रम्। वरिवः। पूरवे। करिति कः। पुरुऽस्तुत। क्रत्वा। नः। शग्धि। रायः। भक्षीय। ते। अवसः। दैव्यस्य ॥१०॥
ऋग्वेद - मण्डल » 4; सूक्त » 21; मन्त्र » 10
अष्टक » 3; अध्याय » 6; वर्ग » 6; मन्त्र » 5
अष्टक » 3; अध्याय » 6; वर्ग » 6; मन्त्र » 5
Meaning -
Thus does Indra, ruler of the world, brilliant and ever true, destroyer of the demons of darkness and enmity, give us abundant wealth for the devotee. O lord praised and universally celebrated, give us the wealth of the world by virtue of noble and creative actions. Pray give us the privilege of your divine protection so that we may enjoy the gift of life.