Loading...
ऋग्वेद मण्डल - 4 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 10
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    क इ॒मं द॒शभि॒र्ममेन्द्रं॑ क्रीणाति धे॒नुभिः॑। य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥१०॥

    स्वर सहित पद पाठ

    कः । इ॒मम् । द॒शऽभिः॑ । मम॑ । इन्द्र॑म् । क्री॒णा॒ति॒ । धे॒नुऽभिः॑ । य॒दा । वृ॒त्राणि॑ । जङ्घ॑नत् । अथ॑ । ए॒न॒म् । मे॒ । पुनः॑ । द॒द॒त् ॥


    स्वर रहित मन्त्र

    क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः। यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥१०॥

    स्वर रहित पद पाठ

    कः। इमम्। दशऽभिः। मम। इन्द्रम्। क्रीणाति। धेनुऽभिः। यदा। वृत्राणि। जङ्घनत्। अथ। एनम्। मे। पुनः। ददत् ॥१०॥

    ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 10
    अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 5

    Meaning -
    Who can buy this Indra, this spiritual glory, from me for all time with the ten senses and their pleasure? None. Yes, when one dispels the evils of darkness, ignorance and indulgence, then the lord gives it back to me.

    इस भाष्य को एडिट करें
    Top