ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 6
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑। स॒ध्री॒चीने॑न॒ मन॒सावि॑वेन॒न्तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥६॥
स्वर सहित पद पाठकृ॒णोति॑ । अ॒स्मै॒ । वरि॑वः॑ । यः । इ॒त्था । इन्द्रा॑य । सोम॑म् । उ॒श॒ते । सु॒नोति॑ । स॒ध्री॒चीने॑न । मन॑सा । अवि॑ऽवेनम् । तम् । इत् । सखा॑यम् । कृ॒णु॒ते॒ । स॒मत्ऽसु॑ ॥
स्वर रहित मन्त्र
कृणोत्यस्मै वरिवो य इत्थेन्द्राय सोममुशते सुनोति। सध्रीचीनेन मनसाविवेनन्तमित्सखायं कृणुते समत्सु ॥६॥
स्वर रहित पद पाठकृणोति। अस्मै। वरिवः। यः। इत्था। इन्द्राय। सोमम्। उशते। सुनोति। सध्रीचीनेन। मनसा। अविऽवेनम्। तम्। इत्। सखायम्। कृणुते। समत्ऽसु ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 6
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 1
Meaning -
One who thus does honour and distinguished service for Indra, ruler of the world, and distils the soma of excellence and joy for him who, of course, loves honour and excellence and joy for humanity, and one who, with an undivided dedicated mind, without any selfish axe to grind, acts as a friend and supportive warrior for him in the battles of humanity: Indra too for such a person creates and awards rare and choicest gifts of honour and dignity like a friend.