ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 8
य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः। अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥८॥
स्वर सहित पद पाठय॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः । अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥
स्वर रहित मन्त्र
यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः। अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥८॥
स्वर रहित पद पाठयदा। सऽमर्यम्। वि। अचेत्। ऋघावा। दीर्घम्। यत्। आजिम्। अभि। अख्यत्। अर्यः। अचिक्रदत्। वृषणम्। पत्नी। अच्छ। दुरोणे। आ। निऽशितम्। सोमसुत्ऽभिः ॥८॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 8
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 3
Meaning -
When the ruler of the land and noble head of his people and destroyer of the enemies perceives a tumult of battle around and afar, he displays his long range deployment of arms and armies, while the citizenry at home, as a sustaining and supportive force, exhorts him and proclaims aloud his internal strength of morale created and sharpened by the creators and refiners of national energy.