ऋग्वेद - मण्डल 4/ सूक्त 31/ मन्त्र 3
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तिभिः॑ ॥३॥
स्वर सहित पद पाठअ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् । श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥
स्वर रहित मन्त्र
अभी षु णः सखीनामविता जरितॄणाम्। शतं भवास्यूतिभिः ॥३॥
स्वर रहित पद पाठअभि। सु। नः। सखीनाम्। अविता। जरितॄणाम्। शतम्। भवासि। ऊतिऽभिः ॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 31; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 24; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 24; मन्त्र » 3
Meaning -
Friend of friends and protector of celebrants you are, come and bless us too with a hundred modes of protection and advancement. Be ours, O lord!