ऋग्वेद - मण्डल 4/ सूक्त 35/ मन्त्र 1
इ॒होप॑ यात शवसो नपातः॒ सौध॑न्वना ऋभवो॒ माप॑ भूत। अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥१॥
स्वर सहित पद पाठइ॒ह । उप॑ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । मा । अप॑ । भू॒त॒ । अ॒स्मिन् । हि । वः॒ । सव॑ने । र॒त्न॒ऽधेय॑म् । गम॑न्तु । इन्द्र॑म् । अनु॑ । वः॒ । मदा॑सः ॥
स्वर रहित मन्त्र
इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत। अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥१॥
स्वर रहित पद पाठइह। उप। यात। शवसः। नपातः। सौधन्वनाः। ऋभवः। मा। अप। भूत। अस्मिन्। हि। वः। सवने। रत्नऽधेयम्। गमन्तु। इन्द्रम्। अनु। वः। मदासः ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 35; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 5; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 5; मन्त्र » 1
Meaning -
O Rbhus, mighty strong, imperishable warriors of the bow, come here close to us, do not stay away, never feel dispraised. In this yajna enacted for you, let the honour and joy of creation and celebration be as much for you as for Indra, resplendent lord giver of wealth.