ऋग्वेद - मण्डल 4/ सूक्त 40/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - दधिक्रावा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयन्तु। अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥१॥
स्वर सहित पद पाठद॒धि॒ऽक्राव्णः॑ । इत् । ऊँ॒ इति॑ । नु । चा॒र्कि॒रा॒म॒ । विश्वा॑ । इत् । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अ॒पाम् । अ॒ग्नेः । उ॒षसः॑ । सूर्य॑स्य । बृह॒स्पतेः॑ । आ॒ङ्गि॒र॒सस्य॑ । जि॒ष्णोः ॥
स्वर रहित मन्त्र
दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु। अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥१॥
स्वर रहित पद पाठदधिक्राऽव्णः। इत्। ऊम् इति। नु। चर्किराम। विश्वाः। इत्। माम्। उषसः। सूदयन्तु। अपाम्। अग्नेः। उषसः। सूर्यस्य। बृहस्पतेः। आङ्गिरसस्य। जिष्णोः ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 40; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 14; मन्त्र » 1
Meaning -
We study and develop for human purposes the forces of Dadhikra, all victorious cosmic energy which impels various forms of natural energy, and we tap and develop the power sources of water, fire, dawns, sun, Brhaspati and pranas. May all the lights of the dawns and new revelations inspire me and mature my projects.