Loading...
ऋग्वेद मण्डल - 4 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 48/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - वायु: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः। वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥१॥

    स्वर सहित पद पाठ

    वि॒हि । होत्रा॑ । अवी॑ताः । विपः॑ । न । रायः॑ । अ॒र्यः । वायो॒ इति॑ । आ । च॒न्द्रेणे॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    विहि होत्रा अवीता विपो न रायो अर्यः। वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥१॥

    स्वर रहित पद पाठ

    विहि। होत्राः। अवीताः। विपः। न। रायः। अर्यः। वायो इति। आ। चन्द्रेण। रथेन। याहि। सुतस्य। पीतये ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 48; मन्त्र » 1
    अष्टक » 3; अध्याय » 7; वर्ग » 24; मन्त्र » 1

    Meaning -
    Vayu, receiver of the inputs of yajna and carrier of the fragrance, imperishable, lord of wealth as the vibrant scholar, come by the golden chariot as glorious as the moon to our yajna for a drink of soma and for protection and promotion of the honour and excellence of our programme.

    इस भाष्य को एडिट करें
    Top