Loading...
ऋग्वेद मण्डल - 4 के सूक्त 58 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 58/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - अग्निः सूर्यो वाऽपो वा गावो वा घृतं वा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः। उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥२॥

    स्वर सहित पद पाठ

    व॒यम् । नाम॑ । प्र । ब्र॒आ॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः । उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥


    स्वर रहित मन्त्र

    वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः। उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥२॥

    स्वर रहित पद पाठ

    वयम्। नाम। प्र। ब्रवाम। घृतस्य। अस्मिन्। यज्ञे। धारयाम। नमःऽभि। उप। ब्रह्मा। शृणवत्। शस्यमानम्। चतुःऽशृङ्गः। अवमीत्। गौरः। एतत् ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 58; मन्त्र » 2
    अष्टक » 3; अध्याय » 8; वर्ग » 10; मन्त्र » 2

    Meaning -
    The name and identity of that spirit of energy and immortality we sing and celebrate in divine words in this yajna, and, with reverence, surrender and self sacrifice, give it unto ourselves in the soul to hold on to it in life. May the Lord Omniscient so close to us hear it well chanted in celebration, the same Lord of Vak, the eternal Word, who commands the four Vedas as high peaks of knowledge and breathes out the same for us in revelation.

    इस भाष्य को एडिट करें
    Top