Loading...
ऋग्वेद मण्डल - 4 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 7/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥१॥

    स्वर सहित पद पाठ

    अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृऽभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । यम् । अप्न॑वानः । भृग॑वः । वि॒ऽरु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे ॥


    स्वर रहित मन्त्र

    अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः। यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥१॥

    स्वर रहित पद पाठ

    अयम्। इह। प्रथमः। धायि। धातृऽभिः। होता। यजिष्ठः। अध्वरेषु। ईड्यः। यम्। अप्नवानः। भृगवः। विऽरुरुचुः। वनेषु। चित्रम्। विऽभ्वम्। विशेऽविशे॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 7; मन्त्र » 1
    अष्टक » 3; अध्याय » 5; वर्ग » 6; मन्त्र » 1

    Meaning -
    This Agni here is the first and foremost power felt, lighted, installed and glorified by the pioneers of knowledge and yajnic action. It is the first performer of the cosmic yajna of creation, most adorable, worshipped in yajnas and all other programmes of love and non violent development. The same wonderful and all embracing light and power, men of science and Divinity blest with descendants and disciples develop and glorify in the forests and every household for the benefit of every community.

    इस भाष्य को एडिट करें
    Top