ऋग्वेद - मण्डल 4/ सूक्त 7/ मन्त्र 10
स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः। वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जम्भैः॑ ॥१०॥
स्वर सहित पद पाठस॒द्यः । जा॒तस्य॑ । ददृ॑शानम् । ओजः॑ । यत् । अ॒स्य॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वृ॒णक्ति॑ । ति॒ग्माम् । अ॒त॒सेषु॑ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना॑ । द॒य॒ते॒ । वि । जम्भैः॑ ॥
स्वर रहित मन्त्र
सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः। वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥१०॥
स्वर रहित पद पाठसद्यः। जातस्य। ददृशानम्। ओजः। यत्। अस्य। वातः। अनुऽवाति। शोचिः। वृणक्ति। तिग्माम्। अतसेषु। जिह्वाम्। स्थिरा। चित्। अन्ना। दयते। वि। जम्भैः॥१०॥
ऋग्वेद - मण्डल » 4; सूक्त » 7; मन्त्र » 10
अष्टक » 3; अध्याय » 5; वर्ग » 7; मन्त्र » 5
अष्टक » 3; अध्याय » 5; वर्ग » 7; मन्त्र » 5
Meaning -
The light and lustre of the flames of this Agni instantly risen becomes worth seeing when the wind fans its flames and spreads the blaze into the forests and uproots strong and firm trees and, with the flames as jaws it crushes and devours the strong as food. And when with the breeze and vital heat it fans the vegetation with its currents, it protects, matures and provides the foods for life.