ऋग्वेद - मण्डल 5/ सूक्त 15/ मन्त्र 2
ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन्। दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥२॥
स्वर सहित पद पाठऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शो॒के । प॒र॒मे । विऽओ॑मन् । दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥
स्वर रहित मन्त्र
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन्। दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः ॥२॥
स्वर रहित पद पाठऋतेन। ऋतम्। धरुणम्। धारयन्त। यज्ञस्य। शाके। परमे। विऽओमन्। दिवः। धर्मन्। धरुणे। सेदुषः। नॄन्। जातैः। अजातान्। अभि। ये। ननक्षुः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 15; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 7; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 7; मन्त्र » 2
Meaning -
Those who know and realise the unborn eternals of existence by the forms and functioning of the manifested mutables, and sit by the leading lights abiding by the sustainer of the laws of heavenly stars, would know the mysteries and power of yajna in the highest heaven, abide by the sustainer of the laws of Rtam, and realise the Truth, observing the laws by themselves.