ऋग्वेद - मण्डल 5/ सूक्त 28/ मन्त्र 1
ऋषिः - त्र्यरुणस्त्रैवृष्णस्त्रसदस्युश्च पौरुकुत्स अश्वमेधश्च भारतोऽविर्वा
देवता - अग्निः
छन्दः - भुरिगुष्णिक्
स्वरः - ऋषभः
समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति। एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥१॥
स्वर सहित पद पाठसम्ऽइ॑द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अ॒श्रे॒त् । प्र॒त्यङ् । उ॒षस॑म् । उ॒र्वि॒या । वि । भा॒ति॒ । एति॑ । प्राची॑ । वि॒श्वऽवा॑रा । नमः॑ऽभिः । दे॒वान् । ईळा॑ना । ह॒विषा॑ । घृ॒ताची॑ ॥
स्वर रहित मन्त्र
समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति। एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची ॥१॥
स्वर रहित पद पाठसम्ऽइद्धः। अग्निः। दिवि। शोचिः। अश्रेत्। प्रत्यङ्। उषसम्। उर्विया। वि। भाति। एति। प्राची। विश्वऽवारा। नमःऽभिः। देवान्। ईळाना। हविषा। घृताची ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 28; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 22; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 22; मन्त्र » 1
Meaning -
The fire of yajna, kindled and rising, reaches the light and energy in the solar sphere and, with its various and expansive lustre, extends to the dawn, and then the East. Vishvavara, laden with versatile food and energy for the world, activating nature’s bounties like a yajnic ladle full of ghrta, it illuminates and showers the world with gifts of Divinity at the end of the dewy night.