Loading...
ऋग्वेद मण्डल - 5 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 35/ मन्त्र 1
    ऋषिः - संवरणः प्राजापत्यः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र। अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥१॥

    स्वर सहित पद पाठ

    यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । टम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥


    स्वर रहित मन्त्र

    यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर। अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥१॥

    स्वर रहित पद पाठ

    यः। ते। साधिष्ठः। अवसे। इन्द्र। क्रतुः। तम्। आ। भर। अस्मभ्यम्। चर्षणिऽसहम्। सस्निम्। वाजेषु। दुस्तरम् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 35; मन्त्र » 1
    अष्टक » 4; अध्याय » 2; वर्ग » 5; मन्त्र » 1

    Meaning -
    Indra, lord refulgent, ruler of the world, for our protection and promotion, bear and bring for us that straight and most effective vision and action of yours which is pure and most bountiful, tolerant and yet challenging for people and informidable in our battles of life, the discipline inviolable.

    इस भाष्य को एडिट करें
    Top