Loading...
ऋग्वेद मण्डल - 5 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 41/ मन्त्र 1
    ऋषिः - अत्रिः देवता - अत्रिः छन्दः - निचृदनुष्टुप् स्वरः - धैवतः

    को नु वां॑ मित्रावरुणावृता॒यन्दि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे। ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥१॥

    स्वर सहित पद पाठ

    कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽयन् । दि॒वः । वा॒ । म॒हः । पार्थि॑वस्य । वा॒ । दे । ऋ॒तस्य॑ । वा॒ । सद॑सि । त्रासी॑थाम् । नः॒ । य॒ज्ञ॒ऽय॒ते । वा॒ । प॒शु॒ऽसः । न । वाजा॑न् ॥


    स्वर रहित मन्त्र

    को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे। ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥१॥

    स्वर रहित पद पाठ

    कः। नु। वाम्। मित्रावरुणौ। ऋतऽयन्। दिवः। वा। महः। पार्थिवस्य। वा। दे। ऋतस्य। वा। सदसि। त्रासीथाम्। नः। यज्ञऽयते। वा। पशुऽसः। न। वाजान् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 41; मन्त्र » 1
    अष्टक » 4; अध्याय » 2; वर्ग » 13; मन्त्र » 1

    Meaning -
    O Mitra and Varuna, light and bliss of heaven, complementary energies of prana and udana, friend and man of justice, teacher and preacher, who, for sure, dedicated to truth, can know you? Who can thank you in words? Protect and promote us wherever you be in your regions of truth and natural law in the light of heaven, the firmament or the earth, and bless us with food and energy, speed and progress, vision and wisdom, and material and spiritual wealth for the generous man of yajna.

    इस भाष्य को एडिट करें
    Top