ऋग्वेद - मण्डल 5/ सूक्त 42/ मन्त्र 1
प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः। पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥१॥
स्वर सहित पद पाठप्र । शम्ऽत॑मा । वरु॑णम् । दीधि॑ती । गीः । मि॒त्रम् । भग॑म् । अदि॑तिम् । नू॒नम् । अ॒श्याः॒ । पृष॑त्ऽयोनिः । पञ्च॑ऽहोता । शृ॒णो॒तु॒ । अतू॑र्तऽपन्थाः । असु॑रः । म॒यः॒ऽभुः ॥
स्वर रहित मन्त्र
प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः। पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥१॥
स्वर रहित पद पाठप्र। शम्ऽतमा। वरुणम्। दीधिती। गीः। मित्रम्। भगम्। अदितिम्। नूनम्। अश्याः। पृषत्ऽयोनिः। पञ्चऽहोता। शृणोतु। अतूर्तऽपन्थाः। असुरः। मयःऽभुः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 42; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 17; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 17; मन्त्र » 1
Meaning -
Let my holy voice, the chant of OM, full of peace and bliss, light of my higher energy of udana, rise up and reach Varuna, cherished lord of love and justice, Mitra, lord of light and friendship, Bhaga, lord of honour and excellence, and Aditi, mother Infinity of heaven and earth. May the lord Supreme listen and receive, the lord of Eternal Word and speech coexistent with space and Divinity, ministrant of five pranic energies, indefatigable and irresistible in the ways of his power and action, giver of life and energy, lord of bliss, Bliss itself.