ऋग्वेद - मण्डल 5/ सूक्त 44/ मन्त्र 1
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म्। प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥१॥
स्वर सहित पद पाठतम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒म्ऽअथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् । प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥
स्वर रहित मन्त्र
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम्। प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥१॥
स्वर रहित पद पाठतम्। प्रत्नऽथा। पूर्वऽथा। विश्वऽथा। इमऽथा ज्येष्ठऽतातिम्। बर्हिऽसदम्। स्वःऽविदम्। प्रतीचीनम्। वृजनम्। दोहसे। गिरा। आशुम्। जयन्तम्। अनु। यासु। वर्धसे ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 44; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 23; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 23; मन्त्र » 1
Meaning -
Indra, Ruler as of ancient times, as before, as always, as of now, with your holy voice you draw upon the highest, heavenly, blissful force and power present upfront and instantly victorious in the battles of life, and you grow and progress in consequence of that same power and force. O Ruler, let us all honour and augment and serve that power.