ऋग्वेद - मण्डल 5/ सूक्त 51/ मन्त्र 1
ऋषिः - स्वस्त्यात्रेयः
देवता - विश्वेदेवा:
छन्दः - निचृदनुष्टुप्
स्वरः - धैवतः
अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि। दे॒वेभि॑र्ह॒व्यदा॑तये ॥१॥
स्वर सहित पद पाठअग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वैः॑ । ऊमे॑भिः । आ । ग॒हि॒ । दे॒वेभिः॑ । ह॒व्यऽदा॑तये ॥
स्वर रहित मन्त्र
अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि। देवेभिर्हव्यदातये ॥१॥
स्वर रहित पद पाठअग्ने। सुतस्य। पीतये। विश्वैः। ऊमेभिः। आ। गहि। देवेभिः। हव्यऽदातये ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 51; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 5; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 5; मन्त्र » 1
Meaning -
Agni, light of knowledge and fire of life, come with all the means and methods of protection and progress, come with all the divines of the world and divine generosities of nature to enjoy what knowledge and nourishment we have distilled for your treat and bring the wealth and knowledge you have gained for us.