Loading...
ऋग्वेद मण्डल - 5 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 60/ मन्त्र 1
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑। रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ॥१॥

    स्वर सहित पद पाठ

    इळे॑ । अ॒ग्निम् । सु॒ऽअव॑सम् । नमः॑ऽभिः । इ॒ह । प्र॒ऽस॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ । रथैः॑ऽइव । प्र । भ॒रे॒ । वा॒ज॒यत्ऽभिः॑ । प्र॒ऽद॒क्षि॒णित् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥


    स्वर रहित मन्त्र

    ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः। रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम् ॥१॥

    स्वर रहित पद पाठ

    ईळे। अग्निम्। सुऽअवसम्। नमःऽभिः। इह। प्रऽसत्तः। वि। चयत्। कृतम्। नः। रथैःऽइव। प्र। भरे। वाजयत्ऽभिः। प्रऽदक्षिणित्। मरुताम्। स्तोमम्। ऋध्याम् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 60; मन्त्र » 1
    अष्टक » 4; अध्याय » 3; वर्ग » 25; मन्त्र » 1

    Meaning -
    Collecting the work already done for us in the field, happy and enthusiastic, in perfect faith with relentless dedication and investments, I study and adore Agni, heat, light and electric energy, rich source of protection and progress, in order to extend the knowledge, hoping that, going round the world as if by tempestuous chariots of the winds in right order, I would raise the song of celebration in honour of the scholars and humanity. May the lord of knowledge accept and consecrate our work!

    इस भाष्य को एडिट करें
    Top