ऋग्वेद - मण्डल 5/ सूक्त 63/ मन्त्र 7
धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑। ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥७॥
स्वर सहित पद पाठधर्म॑णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒ऽचि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति॑ । असु॑रस्य । मा॒यया॑ । ऋ॒तेन॑ । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒थः॒ । सूर्य॑म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य॑म् । रथ॑म् ॥
स्वर रहित मन्त्र
धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया। ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥७॥
स्वर रहित पद पाठधर्मणा। मित्रावरुणा। विपःऽचिता। व्रता। रक्षेथे इति। असुरस्य। मायया। ऋतेन। विश्वम्। भुवनम्। वि। राजथः। सूर्यम्। आ। धत्थः। दिवि। चित्र्यम्। रथम् ॥७॥
ऋग्वेद - मण्डल » 5; सूक्त » 63; मन्त्र » 7
अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 7
अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 7
Meaning -
Mitra, O lord of light and love, and Varuna, lord of law and justice, knowing and discriminative, dedicated to the observance of the Law, you uphold, protect and promote the entire world of existence in order by Dharma, Rtam, cosmic dynamics and the innate strength and will of life. You shine in manifestation by Law and you maintain the sun in the regions of light like a marvellous chariot on the highway by the Law.