Loading...
ऋग्वेद मण्डल - 5 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 67/ मन्त्र 2
    ऋषिः - रातहव्य आत्रेयः देवता - मित्रावरुणौ छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः। ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥२॥

    स्वर सहित पद पाठ

    आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । वरु॑ण । मित्र॑ । सद॑थः । ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥


    स्वर रहित मन्त्र

    आ यद्योनिं हिरण्ययं वरुण मित्र सदथः। धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥२॥

    स्वर रहित पद पाठ

    आ। यत्। योनिम्। हिरण्यम्। वरुण। मित्र। सदथः। धर्तारा। चर्षणीनाम्। यन्तम्। सुम्नम्। रिशादसा ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 67; मन्त्र » 2
    अष्टक » 4; अध्याय » 4; वर्ग » 5; मन्त्र » 2

    Meaning -
    O Mitra and Varuna, leading lights and rulers with the spirit of love and justice, organisers and sustainers of the people, destroyers of hate, enmity and contradictions, since you occupy the golden seat of power, pray rule, guide and promote the peace and welfare of the social order of the people.

    इस भाष्य को एडिट करें
    Top