ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 10
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे। आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥१०॥
स्वर सहित पद पाठइति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ । आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥
स्वर रहित मन्त्र
इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे। आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥१०॥
स्वर रहित पद पाठइति। चित्। मन्युम्। अध्रिजः। त्वाऽदातम्। आ। पशुम्। ददे। आत्। अग्ने। अपृणतः। अत्रिः। ससह्यात्। दस्यून्। इषः। ससह्यात्। नॄन् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 10
अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 5
Meaning -
This is the song of praise and prayer, O lord, Agni, giver of light, peace and power. Bom among the dedicated aspirants, I accept the gift of peace and passion, power and property and cattle wealth. Let man be Atri, free from threefold suffering of body, mind and soul. Let man challenge the ungenerous and fight out the impending dangers, human as well as natural, and hold on to noble men and aspirations.