Loading...
ऋग्वेद मण्डल - 5 के सूक्त 77 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 77/ मन्त्र 1
    ऋषिः - अत्रिः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः। प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ ॥१॥

    स्वर सहित पद पाठ

    प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ । प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥


    स्वर रहित मन्त्र

    प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः। प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥१॥

    स्वर रहित पद पाठ

    प्रातःऽयावाना। प्रथमा। यजध्वम्। पुरा। गृध्रात्। अररुषः। पिबातः। प्रातः। हि। यज्ञम्। अश्विना। दधाते इति। प्र। शंसन्ति। कवयः। पूर्वऽआजः ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 77; मन्त्र » 1
    अष्टक » 4; अध्याय » 4; वर्ग » 18; मन्त्र » 1

    Meaning -
    Arise, meet and adore the Ashvins, first early morning visitors and harbingers of holy light and life’s vitalities. They join and bless the yajna and shower and share the soma before the covetous grabbers and hoarders are up. They join and guide the yajnic business of life while the saints and sages, men of poetic vision and intelligence, earliest sharers of the bliss, sing in praise of the leading lights of divinity.

    इस भाष्य को एडिट करें
    Top