Loading...
ऋग्वेद मण्डल - 5 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 80/ मन्त्र 1
    ऋषिः - सत्यश्रवा आत्रेयः देवता - उषाः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम्। दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ॥१॥

    स्वर सहित पद पाठ

    द्यु॒तऽद्या॑मानम् । बृ॒ह॒तीम् । ऋ॒तेन॑ । ऋ॒तऽव॑रीम् । अ॒रु॒णऽप्सु॑म् । वि॒ऽभा॒तीम् । दे॒वीम् । उ॒षस॑म् । स्वः॑ । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । ज॒र॒न्ते॒ ॥


    स्वर रहित मन्त्र

    द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम्। देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥१॥

    स्वर रहित पद पाठ

    द्युतत्ऽयामानम्। बृहतीम्। ऋतेन। ऋतऽवरीम्। अरुणऽप्सुम्। विऽभातीम्। देवीम्। उषसम्। स्वः। आऽवहन्तीम्। प्रति। विप्रासः। मतिऽभिः। जरन्ते ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 80; मन्त्र » 1
    अष्टक » 4; अध्याय » 4; वर्ग » 23; मन्त्र » 1

    Meaning -
    Saints and sages with holy mind and hymns of adoration honour and celebrate the divine dawn, crimson hued, shining brilliant, grand and sublime, illuminating hours of time and regions of space, observing universal law of eternity by simple natural conduct, and bringing the morning light and bliss of the sun.

    इस भाष्य को एडिट करें
    Top