ऋग्वेद - मण्डल 5/ सूक्त 81/ मन्त्र 1
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥१॥
स्वर सहित पद पाठयु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्जते॑ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ । वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥
स्वर रहित मन्त्र
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥१॥
स्वर रहित पद पाठयुञ्जते। मनः। उत। युञ्जते। धियः। विप्राः। विप्रस्य। बृहतः। विपःऽचितः। वि। होत्राः। दधे। वयुनऽवित्। एकः। इत्। मही। देवस्य। सवितुः। परिऽस्तुतिः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 81; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 24; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 24; मन्त्र » 1
Meaning -
Enlightened sages concentrate their mind and senses and meditate on the infinite, omniscient and vibrant omnipresence of Divinity who alone as sole power and ruler knows and governs all the laws and ways and facts of existence and watches, rules and dispenses the karma of yajakas and others. Great indeed is the glory, and high the praise of Savita, lord of life and self-refulgent giver of light.