ऋग्वेद - मण्डल 5/ सूक्त 87/ मन्त्र 2
ऋषिः - अत्रिः
देवता - इन्द्राग्नी
छन्दः - विराट्पूर्वानुष्टुप्
स्वरः - गान्धारः
प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत्। क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥२॥
स्वर सहित पद पाठप्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना॑ । ब्रु॒वते॑ । ए॒व॒याम॑रुत् । क्रत्वा॑ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒ऽधृषे॑ । शवः॑ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ॑ष्टासः । न । अद्र॑यः ॥
स्वर रहित मन्त्र
प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत्। क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥२॥
स्वर रहित पद पाठप्र। ये। जाताः। महिना। ये। च। नु। स्वयम्। प्र। विद्मना। ब्रुवते। एवयामरुत्। क्रत्वा। तत्। वः। मरुतः। न। आऽधृषे। शवः। दाना। मह्ना। तत्। एषाम्। अधृष्टासः। न। अद्रयः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 87; मन्त्र » 2
अष्टक » 4; अध्याय » 4; वर्ग » 33; मन्त्र » 2
अष्टक » 4; अध्याय » 4; वर्ग » 33; मन्त्र » 2
Meaning -
Evayamarut, O vibrant visionary and celebrant of the Maruts, these warriors and pioneers of humanity are self-made, risen by themselves who proclaim themselves through their knowledge and self-awareness. O Maruts, stormy leaders, that power and force of yours is unchallengeable by virtue of your noble acts, grandeur and generosity. O men, their force is indomitable, they are inviolable, unshakable like mountains.