ऋग्वेद - मण्डल 6/ सूक्त 16/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः। आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥२॥
स्वर सहित पद पाठसः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः । आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥
स्वर रहित मन्त्र
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः। आ देवान्वक्षि यक्षि च ॥२॥
स्वर रहित पद पाठसः। नः। मन्द्राभिः। अध्वरे। जिह्वाभिः। यज। महः। आ। देवान्। वक्षि। यक्षि। च ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 16; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 2
Meaning -
O lord almighty, with inspiring words of enlightenment and bliss, consecrate our yajna, join us, bring up noble and brilliant divinities and with them make our yajnic programmes fruitful.