Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 16/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः। आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥२॥

    स्वर सहित पद पाठ

    सः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः । आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥


    स्वर रहित मन्त्र

    स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः। आ देवान्वक्षि यक्षि च ॥२॥

    स्वर रहित पद पाठ

    सः। नः। मन्द्राभिः। अध्वरे। जिह्वाभिः। यज। महः। आ। देवान्। वक्षि। यक्षि। च ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 16; मन्त्र » 2
    अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 2

    Meaning -
    O lord almighty, with inspiring words of enlightenment and bliss, consecrate our yajna, join us, bring up noble and brilliant divinities and with them make our yajnic programmes fruitful.

    इस भाष्य को एडिट करें
    Top