ऋग्वेद - मण्डल 6/ सूक्त 16/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम्। ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥४॥
स्वर सहित पद पाठत्वाम् । ई॒ळे॒ । अध॑ । द्वि॒ता । भ॒र॒तः । वा॒जिऽभिः॑ । शु॒नम् । ई॒जे । य॒ज्ञेषु॑ । य॒ज्ञिय॑म् ॥
स्वर रहित मन्त्र
त्वामीळे अध द्विता भरतो वाजिभिः शुनम्। ईजे यज्ञेषु यज्ञियम् ॥४॥
स्वर रहित पद पाठत्वाम्। ईळे। अध। द्विता। भरतः। वाजिऽभिः। शुनम्। ईजे। यज्ञेषु। यज्ञियम् ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 16; मन्त्र » 4
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 4
अष्टक » 4; अध्याय » 5; वर्ग » 21; मन्त्र » 4
Meaning -
I worship you, lord both immanent and transcendent, with all my knowledge, power and potential. You are the ordainer and sustainer of life. I pray for your gift of peace and well-being and yearn for your company, adorable lord, in the yajna of corporate action.