ऋग्वेद - मण्डल 6/ सूक्त 19/ मन्त्र 13
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म। घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥१३॥
स्वर सहित पद पाठव॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ । घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥
स्वर रहित मन्त्र
वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम। घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥१३॥
स्वर रहित पद पाठवयम्। ते। एभिः। पुरुऽहूत। सख्यैः। शत्रोःऽशत्रोः। उत्ऽतरे। इत्। स्याम। घ्नन्तः। वृत्राणि। उभयानि। शूर। राया। मदेम। बृहता। त्वाऽऊताः ॥१३॥
ऋग्वेद - मण्डल » 6; सूक्त » 19; मन्त्र » 13
अष्टक » 4; अध्याय » 6; वर्ग » 8; मन्त्र » 8
अष्टक » 4; अध्याय » 6; वर्ग » 8; मन्त्र » 8
Meaning -
We are yours, O lord universally invoked and adored, and we pray that by these friendly words and acts of service we may be constantly superior to one enemy after another enemy of life and progress, fighting out and destroying the evils of darkness and want in both spiritual and material fields of life on earth, so that, under the umbrella of your protection and guidance, we may enjoy life with wealth, honour and excellence, rising higher and higher.