Loading...
ऋग्वेद मण्डल - 6 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 19/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम्। अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥२॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । अषा॑ळ्हेन । शव॑सा । शू॒सु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥


    स्वर रहित मन्त्र

    इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम्। अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥२॥

    स्वर रहित पद पाठ

    इन्द्रम्। एव। धिषणा। सातये। धात्। बृहन्तम्। ऋष्वम्। अजरम्। युवानम्। अषाळ्हेन। शवसा। शूसुऽवांसम्। सद्यः। चित्। यः। ववृधे। असामि ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 19; मन्त्र » 2
    अष्टक » 4; अध्याय » 6; वर्ग » 7; मन्त्र » 2

    Meaning -
    Whoever with relentless action and intelligence and unchallengeable power and courage, for the sake of development and progress, dedicates himself to Indra, sun and cosmic energy, vast and high, pervasive, impetuous, indestructible, ever fresh and youthful, and forceful, soon for sure grows to power and prosperity to the full.

    इस भाष्य को एडिट करें
    Top