Loading...
ऋग्वेद मण्डल - 6 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 3/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑। यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥१॥

    स्वर सहित पद पाठ

    अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ । यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥


    स्वर रहित मन्त्र

    अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे। यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥१॥

    स्वर रहित पद पाठ

    अग्ने। सः। क्षेषत्। ऋतऽपाः। ऋतेऽजाः। उरु। ज्योतिः। नशते। देवऽयुः। ते। यम्। त्वम्। मित्रेण। वरुणः। सऽजोषाः। देव। पासि। त्यजसा। मर्तम्। अंहः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 3; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 3; मन्त्र » 1

    Meaning -
    Agni, leading light and ruler of the world, guardian of Truth and Law, manifesting in truth and law and the fire and fragrance of yajna, that mortal man lives in peace who protects the truth and abides in truth, and he receives the gift of your infinite light and grace who loves Divinity and noble humanity, and whom you, O lord of love and justice, loving, kind and generous father, with loving care and merciful justice, you protect and save by abandonment of sin and evil.

    इस भाष्य को एडिट करें
    Top