ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 2
कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन्। त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥२॥
स्वर सहित पद पाठकर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया॑से । जय॑ । आ॒जीन् । त्रि॒ऽधातु॑ । गाः । अधि॑ । ज॒या॒सि॒ । गोषु॑ । इन्द्र॑ । द्यु॒म्नम् । स्वः॒ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥
स्वर रहित मन्त्र
कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन्। त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥२॥
स्वर रहित पद पाठकर्हि। स्वित्। तत्। इन्द्र। यत्। नृऽभिः। नॄन्। वीरैः। वीरान्। नीळयासे। जय। आजीन्। त्रिऽधातु। गाः। अधि। जयासि। गोषु। इन्द्र। द्युम्नम्। स्वःऽवत्। धेहि। अस्मे इति ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 2
Meaning -
When is it, Indra, brilliant ruler, that you bring people to meet with people, the brave to meet with the brave, vying in contest to win the battles of progress, conquer threefold wealth of knowledge and minerals over the lands and create and bring us celestial and blissful wealth, honour and excellence?