Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 31
    ऋषिः - गर्गः देवता - दुन्दुभिरिन्द्रश्च छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति। समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥३१॥

    स्वर सहित पद पाठ

    आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ । सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥


    स्वर रहित मन्त्र

    आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति। समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३१॥

    स्वर रहित पद पाठ

    आ। अमूः। अज। प्रतिऽआवर्तय। इमाः। केतुऽमत्। दुन्दुभिः। वावदीति। सम्। अश्वऽपर्णाः। चरन्ति। नः। नरः। अस्माकम्। इन्द्र। रथिनः। जयन्तु ॥३१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 31
    अष्टक » 4; अध्याय » 7; वर्ग » 35; मन्त्र » 6

    Meaning -
    Indra, lord ruler, throw out the enemy forces. Rally our forces back in form and array, ever ready. Let the battle drum boom, with the flag flying. Our warriors on the wing in armour and our leaders in the forefront advance and fight out the challenges. Let our heroes of the chariot come out with flying colours.

    इस भाष्य को एडिट करें
    Top