ऋग्वेद - मण्डल 6/ सूक्त 59/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्राग्नी
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथुः॑। ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इन्द्रा॑ग्नी॒ जीव॑थो यु॒वम् ॥१॥
स्वर सहित पद पाठप्र । नु । वो॒च॒ । सु॒तेषु॑ । वा॒म् । वी॒र्या॑ । यानि॑ । च॒क्रथुः॑ । ह॒तासः॑ । वा॒म् । पि॒तरः॑ । दे॒वऽश॑त्रवः । इन्द्रा॑ग्नी॒ इति॑ । जीव॑थः । यु॒वम् ॥
स्वर रहित मन्त्र
प्र नु वोचा सुतेषु वां वीर्या३ यानि चक्रथुः। हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥१॥
स्वर रहित पद पाठप्र। नु। वोच। सुतेषु। वाम्। वीर्या। यानि। चक्रथुः। हतासः। वाम्। पितरः। देवऽशत्रवः। इन्द्राग्नी इति। जीवथः। युवम् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 59; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 25; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 25; मन्त्र » 1
Meaning -
Indra and Agni, electric and heat energies of nature and their parent sources, I celebrate deeds of wondrous order you have performed in the yajnic creations of the world of nature. Gone are the opposite forces, and you two are alive and active.