ऋग्वेद - मण्डल 6/ सूक्त 61/ मन्त्र 2
इ॒यं शुष्मे॑भिर्बिस॒खाइ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑। पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥२॥
स्वर सहित पद पाठइ॒यम् । शुष्मे॑भिः । बि॒स॒खाःऽइ॑व । अ॒रु॒ज॒त् । सानु॑ । गि॒री॒णाम् । त॒वि॒षेभिः॑ । ऊ॒र्मिऽभिः॑ । पा॒रा॒व॒त॒ऽघ्नीम् । अव॑से । सु॒वृ॒क्तिऽभिः॑ । सर॑स्वतीम् । आ । वि॒वा॒से॒म॒ । धी॒तिऽभिः॑ ॥
स्वर रहित मन्त्र
इयं शुष्मेभिर्बिसखाइवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः। पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥२॥
स्वर रहित पद पाठइयम्। शुष्मेभिः। बिसखाःऽइव। अरुजत्। सानु। गिरीणाम्। तविषेभिः। ऊर्मिऽभिः। पारावतऽघ्नीम्। अवसे। सुवृक्तिऽभिः। सरस्वतीम्। आ। विवासेम। धीतिऽभिः ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 61; मन्त्र » 2
अष्टक » 4; अध्याय » 8; वर्ग » 30; मन्त्र » 2
अष्टक » 4; अध्याय » 8; वर्ग » 30; मन्त्र » 2
Meaning -
This stream of divine awareness and knowledge, with fierce blows and powerful waves of light and inspiration, breaks through the height of mountains and depths of clouds covering darkness and concealing treasures and opens them out like one who digs up and out the roots of lotus flowers. Let us adore and serve this brilliant mother stream, Sarasvati, breaking over the banks of floods, with sincere thoughts and holy actions and let us root out darkness and ignorance from life.