ऋग्वेद - मण्डल 6/ सूक्त 64/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - उषाः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश॑न्तः। कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥१॥
स्वर सहित पद पाठउत् । ऊँ॒ इति॑ । श्रि॒ये । उ॒षसः॑ । रोच॑मानाः । अस्थुः॑ । अ॒पाम् । न । ऊ॒र्मयः॑ । रुश॑न्तः । कृ॒णोति॑ । विश्वा॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । अभू॑त् । ऊँ॒ इति॑ । वस्वी॑ । दक्षि॑णा । म॒घोनी॑ ॥
स्वर रहित मन्त्र
उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः। कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥१॥
स्वर रहित पद पाठउत्। ऊँ इति। श्रिये। उषसः। रोचमानाः। अस्थुः। अपाम्। न। ऊर्मयः। रुशन्तः। कृणोति। विश्वा। सुऽपथा। सुऽगानि। अभूत्। ऊँ इति। वस्वी। दक्षिणा। मघोनी ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 64; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 5; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 5; मन्त्र » 1
Meaning -
Bright and blazing, the lights of the dawn arise like waves of the sea for the beauty and glory of the earth. It brightens all noble paths of the world and makes them easy for us to follow. Bearing treasures of wealth and energy, let it be generous for the people of the world, we pray.