Loading...
ऋग्वेद मण्डल - 7 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 101/ मन्त्र 6
    ऋषिः - वसिष्ठः कुमारो वाग्नेयः देवता - पर्जन्यः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च । तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

    स्वर सहित पद पाठ

    सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । तु॒स्थुषः॑ । च॒ । तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च । तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभि: सदा नः ॥

    स्वर रहित पद पाठ

    सः । रेतःऽधाः । वृषभः । शश्वतीनाम् । तस्मिन् । आत्मा । जगतः । तुस्थुषः । च । तत् । मा । ऋतम् । पातु । शतऽशारदाय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.१०१.६

    ऋग्वेद - मण्डल » 7; सूक्त » 101; मन्त्र » 6
    अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 6

    Meaning -
    That lord is the infinite reservoir of the seeds of existence, mighty abundant and generous, from whom flows the eternal cycle of life. Therein abides the very soul of existence in motion and stabilised in motion. May the lord sustain, protect and promote the abundant flow of truthful life in action for me for a full span of hundred years. O lord, O clouds, O showers of rain, protect and promote us by all modes and means of happiness and well being all round all ways all time.

    इस भाष्य को एडिट करें
    Top