Loading...
ऋग्वेद मण्डल - 7 के सूक्त 102 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 102/ मन्त्र 3
    ऋषिः - वसिष्ठः कुमारो वाग्नेयः देवता - पर्जन्यः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् । इळां॑ नः सं॒यतं॑ करत् ॥

    स्वर सहित पद पाठ

    तस्मै॑ । इत् । आ॒स्ये॑ । ह॒विः । जु॒होत॑ । मधु॑मत्ऽतमम् । इळा॑म् । नः॒ । स॒म्ऽयत॑म् । क॒र॒त् ॥


    स्वर रहित मन्त्र

    तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् । इळां नः संयतं करत् ॥

    स्वर रहित पद पाठ

    तस्मै । इत् । आस्ये । हविः । जुहोत । मधुमत्ऽतमम् । इळाम् । नः । सम्ऽयतम् । करत् ॥ ७.१०२.३

    ऋग्वेद - मण्डल » 7; सूक्त » 102; मन्त्र » 3
    अष्टक » 5; अध्याय » 7; वर्ग » 2; मन्त्र » 3

    Meaning -
    To him, the omnipotent omnificent Parjanya, life bearing cloud, offer the sweetest oblations into the fiery mouth of the yajna vedi with selfless surrender of love and non-violence so that he may keep and help us keep the unity and integrity of the earth and environment well in order and maintain the integrity and harmony of humanity and culture in a state of creativity and progressive continuity of a familial order.

    इस भाष्य को एडिट करें
    Top