Loading...
ऋग्वेद मण्डल - 7 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 11/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - भुरिक्पङ्क्तिः स्वरः - पञ्चमः

    अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑। क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥४॥

    स्वर सहित पद पाठ

    अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ । क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥


    स्वर रहित मन्त्र

    अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य। क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥४॥

    स्वर रहित पद पाठ

    अग्निः। ईशे। बृहतः। अध्वरस्य। अग्निः। विश्वस्य। हविषः। कृतस्य। क्रतुम्। हि। अस्य। वसवः। जुषन्त। अथ। देवाः। दधिरे। हव्यऽवाहम् ॥४॥

    ऋग्वेद - मण्डल » 7; सूक्त » 11; मन्त्र » 4
    अष्टक » 5; अध्याय » 2; वर्ग » 14; मन्त्र » 4

    Meaning -
    Agni rules the great yajnic programmes of development without violence. Agni conditions and controls the entire yajnic materials of the world. The Vasus such as earth and other life supports take to the creative action of Agni for sustenance. Among the wise, scholars of the Vasu order of twenty four year’s study specialise in Agni’s gifts. And thus the generous and the wise all depend on this harbinger of life sustaining means and materials.

    इस भाष्य को एडिट करें
    Top