ऋग्वेद - मण्डल 7/ सूक्त 21/ मन्त्र 7
दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि। इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥७॥
स्वर सहित पद पाठदे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि । इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥
स्वर रहित मन्त्र
देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि। इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥७॥
स्वर रहित पद पाठदेवाः। चित्। ते। असुर्याय। पूर्वे। अनु। क्षत्राय। ममिरे। सहांसि। इन्द्रः। मघानि। दयते। विऽसह्य। इन्द्रम्। वाजस्य। जोहुवन्त। सातौ ॥७॥
ऋग्वेद - मण्डल » 7; सूक्त » 21; मन्त्र » 7
अष्टक » 5; अध्याय » 3; वर्ग » 4; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 4; मन्त्र » 2
Meaning -
Indra, ruling power of the world, brilliant divines, scholars and scientists of veteran eminence value your courage and bold actions in the field of energy and spirituality for the development, prosperity and well being of the social order. Having faced challenges with patience and fortitude, Indra commands and shares powers, privileges and prosperity, and the people invoke and support him for leadership in their struggle for peace, prosperity and progress. Therein lies honour and victory.