ऋग्वेद - मण्डल 7/ सूक्त 23/ मन्त्र 6
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः। स नः॑ स्तु॒तो वी॒रव॑त्पातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६॥
स्वर सहित पद पाठए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः । सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धातु॑ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स नः स्तुतो वीरवत्पातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
स्वर रहित पद पाठएव। इत्। इन्द्रम्। वृषणम्। वज्रऽबाहुम्। वसिष्ठासः। अभि। अर्चन्ति। अर्कैः। सः। नः। स्तुतः। वीरऽवत्। पातु। गोऽमत्। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥६॥
ऋग्वेद - मण्डल » 7; सूक्त » 23; मन्त्र » 6
अष्टक » 5; अध्याय » 3; वर्ग » 7; मन्त्र » 6
अष्टक » 5; अध्याय » 3; वर्ग » 7; मन्त्र » 6
Meaning -
Thus do the brilliant poets of vision and heroes of action settled and settlers at peace with homage and adorations celebrate Indra, lord ruler and commander of world forces, giver of showers of joy and wielder of thunder arms for the world order. The lord commands forces of the youthful brave and prosperity of the world’s commonwealth. Praised and celebrated thus, may the lord protect and promote us. O lord, and O men of vision and potent action, protect and promote us all time with all modes of happiness and well being.