ऋग्वेद - मण्डल 7/ सूक्त 24/ मन्त्र 2
गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हाः॑ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि। विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥२॥
स्वर सहित पद पाठगृ॒भी॒तम् । ते॒ । मनः॑ । इ॒न्द्र॒ । द्वि॒ऽबर्हाः॑ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि । विसृ॑ष्टऽधेना । भ॒र॒ते॒ । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म् । जोहु॑वती । म॒नी॒षा ॥
स्वर रहित मन्त्र
गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि। विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥२॥
स्वर रहित पद पाठगृभीतम्। ते। मनः। इन्द्र। द्विऽबर्हाः। सुतः। सोमः। परिऽसिक्ता। मधूनि। विसृष्टऽधेना। भरते। सुऽवृक्तिः। इयम्। इन्द्रम्। जोहुवती। मनीषा ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 24; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 8; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 8; मन्त्र » 2
Meaning -
Indra, brilliant lord, accepted is your mind wholly, both wish and will, ideas and intentions, philosophy and policy, ethics and action. The soma of joy and celebration is distilled and ready. The honey sweets are exuberant and overflowing. The general will, single voice and enthusiastic resolution of this generous land initiates, invites and anoints you in your seat.