ऋग्वेद - मण्डल 7/ सूक्त 4/ मन्त्र 2
स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः। सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥२॥
स्वर सहित पद पाठसः । गूत्सः॑ । अ॒ग्निः । तरु॑णः । चि॒त् । अ॒स्तु॒ । यतः॑ । यवि॑ष्ठः । अज॑निष्ट । मा॒तुः । सम् । यः । वना॑ । यु॒वते॑ । शुचि॑ऽदम् । भूरि॑ । चि॒त् । अन्ना॑ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥
स्वर रहित मन्त्र
स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः। सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥२॥
स्वर रहित पद पाठसः। गृत्सः। अग्निः। तरुणः। चित्। अस्तु। यतः। यविष्ठः। अजनिष्ट। मातुः। सम्। यः। वना। युवते। शुचिऽदम्। भूरि। चित्। अन्ना। सम्। इत्। अत्ति। सद्यः ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 4; मन्त्र » 2
अष्टक » 5; अध्याय » 2; वर्ग » 5; मन्त्र » 2
अष्टक » 5; अध्याय » 2; वर्ग » 5; मन्त्र » 2
Meaning -
Let that Agni, spirit of life, be young, ever fresh and progressive since it is the youngest born of Mother Nature. As fire abides with the woods for food, so does the spirit abide with sun rays for food and energy, and as one consumes food with pure white teeth so does the fiery youth always consume lots of food for energy and growth in the physical form.