साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 53/ मन्त्र 1
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे। ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥१॥
स्वर सहित पद पाठप्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ । ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥
स्वर रहित मन्त्र
प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे। ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥१॥
स्वर रहित पद पाठप्र। द्यावा। यज्ञैः। पृथिवी इति। नमःऽभिः। सऽबाधः। ईळे। बृहती इति। यजत्रे इति। ते इति। चित्। हि। पूर्वे। कवयः। गृणन्तः। पुरः। मही इति। दधिरे। देवपुत्रे इति देवऽपुत्रे ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 53; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 1
Meaning -
Challenged by difficulties on the way forward, I invoke high heaven and mother earth with offers of homage and adoration. Vast and abundant they are, close friends and generous givers, divine sources of hope and energy, whom noble men serve and exalt with songs. To these, for sure, celebrant poets and visionaries of all time look up and these they adore for inspiration with offers of homage and adoration.