साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 53/ मन्त्र 3
ऋषिः - वसिष्ठः
देवता - द्यावापृथिव्यौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑। अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३॥
स्वर सहित पद पाठउ॒तो इति॑ । हि । वा॒म् । र॒त्न॒ऽधेया॑नि । सन्ति॑ । पु॒रूणि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽदासे॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । यत् । अस॑त् । अस्कृ॑धोयु । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे। अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥३॥
स्वर रहित पद पाठउतो इति। हि। वाम्। रत्नऽधेयानि। सन्ति। पुरूणि। द्यावापृथिवी इति। सुऽदासे। अस्मे इति। धत्तम्। यत्। असत्। अस्कृधोयु। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 53; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 3
Meaning -
O sun and nature, fatherly sun and mother earth, generous givers of all time, yours are the jewel treasures of life for the generous giver, whatever they are. Bear and bring us whatever be the finest and most abundant gifts of your eternal jewels. Pray preserve, protect and promote us for all time with peace, happiness and well being.