Loading...
ऋग्वेद मण्डल - 7 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 63/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - सूर्यः, मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथ॑: । प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥

    स्वर सहित पद पाठ

    यत्र॑ । च॒क्रुः । अ॒मृताः॑ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय॑न् । अनु॑ । ए॒ति॒ । पाथः॑ । प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । वि॒धे॒म॒ । नमः॑ऽभिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥


    स्वर रहित मन्त्र

    यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथ: । प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥

    स्वर रहित पद पाठ

    यत्र । चक्रुः । अमृताः । गातुम् । अस्मै । श्येनः । न । दीयन् । अनु । एति । पाथः । प्रति । वाम् । सूरे । उत्ऽइते । विधेम । नमःऽभिः । मित्रावरुणा । उत । हव्यैः ॥ ७.६३.५

    ऋग्वेद - मण्डल » 7; सूक्त » 63; मन्त्र » 5
    अष्टक » 5; अध्याय » 5; वर्ग » 5; मन्त्र » 5

    Meaning -
    Where the immortals have carved and shown the path for this mortal humanity to reach this divine source of eternal light, to that lord giver of immortal bliss the same path leads as by the speed of light. O Mitra and Varuna, light of day and peace of night, sun and cosmic ocean, sage and scholar, giver of knowledge and leader to judgement and rectitude, when the rising light emerges and the mind is awake, we honour and serve you with homage and reverence and with presentations of yajnic fragrance.

    इस भाष्य को एडिट करें
    Top