ऋग्वेद - मण्डल 7/ सूक्त 65/ मन्त्र 5
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
एष स्तोमो वरुण मित्र तुभ्यं सोम: शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठएषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.६५.५
ऋग्वेद - मण्डल » 7; सूक्त » 65; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 5
Meaning -
This yajnic homage and song of celebration, O Mitra and Varuna, is for you, pure and exhilarating as soma, and I offer it for the divine energy of Vayu too, the dynamic force of cosmic order. Pray protect and promote our mind and will, and enlighten our rulers and intelligentsia. O generous and brilliant powers of nature and humanity, protect and promote us with all modes of happiness and all round well being all time.