Loading...
ऋग्वेद मण्डल - 7 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 8/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - स्वराट्पङ्क्तिः स्वरः - पञ्चमः

    इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑। नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥१॥

    स्वर सहित पद पाठ

    इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ । नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥


    स्वर रहित मन्त्र

    इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन। नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥

    स्वर रहित पद पाठ

    इन्धे। राजा। सम्। अर्यः। नमःऽभिः। यस्य। प्रतीकम्। आऽहुतम्। घृतेन। नरः। हव्येभिः। ईळते। सऽबाधः। आ। अग्निः। अग्रे। उषसाम्। अशोचि ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 8; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 11; मन्त्र » 1

    Meaning -
    The spirit of life, Agni, which the ruling leader challenging the battle of life kindles with faith, reverence and fragrant oblations, feeding its physical symbol, the yajnic fire, with ghrta, honour and dignity of life, the leading lights of the nation take over, augment it and celebrate it with the best offers of yajna, and then, just as the light of the sun earlier obstructed by nightly darkness rises and shines with the dawns in advance of the day, so does the spirit of the nation earlier suppressed arise on the clarion call of yajna.

    इस भाष्य को एडिट करें
    Top