Loading...
ऋग्वेद मण्डल - 7 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 81/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - उषाः छन्दः - भुरिग्बृहती स्वरः - मध्यमः

    उदु॒स्रिया॑: सृजते॒ सूर्य॒: सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥

    स्वर सहित पद पाठ

    उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् । तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥


    स्वर रहित मन्त्र

    उदुस्रिया: सृजते सूर्य: सचाँ उद्यन्नक्षत्रमर्चिवत् । तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥

    स्वर रहित पद पाठ

    उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्ऽयत् । नक्षत्रम् । अर्चिऽवत् । तव । इत् । उषः । विऽउषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥ ७.८१.२

    ऋग्वेद - मण्डल » 7; सूक्त » 81; मन्त्र » 2
    अष्टक » 5; अध्याय » 6; वर्ग » 1; मन्त्र » 2

    Meaning -
    And then the sun, friend and associate together, takes over and, blazing with splendour, sends forth radiations of light and illuminates the planet earth. O dawn, in your original revelation of light divine and in the solar radiations, we pray, let us abide and act with faith and delightful experience of the illumination.

    इस भाष्य को एडिट करें
    Top